×
Home Free Jyotish Consultation Rate Us On Google Play Share Our App
Jai Bhole

Jai Bhole

surya ashtakam || सूर्य प्रार्थना

सूर्य प्रार्थना:भगवान सूर्य की प्रार्थना के लिए सूर्याष्टकम् पढ़ा जाता है आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते...

suryashtakam

Total Mala Count (माला गिनती) : 0



सूर्य प्रार्थना ( सूर्याष्टकम )

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ।।

सप्ताश्वर थमारूढ़ं प्रचण्डं कश्यप्रात्मम्ं ।
श्वेतपद्मधरं देवं तं सूर्य प्रणमाम्यहम् ।।

लोहितं रथमारूढ़ं सर्व लौके पितामहम् ।
महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ।।

त्रेगुणयं च महाशूरं ब्रह्मा विष्णु महेश्वरम् ।
महापाप हरं देवं तं सूर्य प्रणमाम्यहम् ।।

बृंहितं तेजसः पुन्जम च वायूमाकाशमेवच ।
प्रभं च सर्व लोकानां तं सूर्य प्रणमाम्यहम् ।।

बन्धुक पुष्पसंकाशं हार कुंडल भूषितम् ।
एक चक्र धरं देवं तं सूर्य प्रणमाम्यहम् ।।

तं . सूर्य जगकतारं महातेजः प्रदीपनम् ।
महापाप हरं देव तं . सूर्य प्रणमाम्यहम् ।।

तं सूर्य जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महापाप हरं देव तं . सूर्य प्रणमाम्यहम् ।।


आदित्य प्रथम नामः ,द्वितीय तु दिवाकरः ।
तृतीय भास्करः प्रोक्तं , चतुर्थ तु प्रभाकरः ।।

पंचम् तु सहस्भाशु , षष्टं त्रैलोक्य लोचनः ।
सप्तम् हरिदश्वश्व , अष्टम् च विभावसुः ।।

नवम् दिनकर प्रोक्तो , दशम द्वादशात्मकः ।
एकादशे त्रयोमूर्ति , द्वादशं सूर्य एव चः ।।

मनुष्य प्रतिदिन सूर्य को जल चढाकर बारह नामो के सुमिरन करने से आयू , आरोग्यता , यश , बल , बुद्धि व मोक्ष प्राप्त करता है ।

Total Mala Count (माला गिनती) : 0

Our Services
Articles For You